वांछित मन्त्र चुनें

त्रिर्या॑तु॒धान॒: प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ । तम॒र्चिषा॑ स्फू॒र्जय॑ञ्जातवेदः सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ॥

अंग्रेज़ी लिप्यंतरण

trir yātudhānaḥ prasitiṁ ta etv ṛtaṁ yo agne anṛtena hanti | tam arciṣā sphūrjayañ jātavedaḥ samakṣam enaṁ gṛṇate ni vṛṅdhi ||

पद पाठ

त्रिः । या॒तु॒ऽधानः॑ । प्रऽसि॑तिम् । ते॒ । ए॒तु॒ । ऋ॒तम् । यः । अ॒ग्ने॒ । अनृ॑तेन । हन्ति॑ । तम् । अ॒र्चिषा॑ । स्फू॒र्जय॑न् । जा॒त॒ऽवे॒दः॒ । स॒म्ऽअ॒क्षम् । ए॒न॒म् । गृ॒ण॒ते । नि । वृ॒ङ्धि॒ ॥ १०.८७.११

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:11 | अष्टक:8» अध्याय:4» वर्ग:7» मन्त्र:1 | मण्डल:10» अनुवाक:7» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जातवेदः-अग्ने) हे प्रसिद्ध अवसर के वेत्ता ! आग्नेय-अस्त्रवाले नायक ! (सः-यातुधानः) वह पीड़ाधारक दुष्टजन (त्रिः प्रसितिम्-एतु) तीन प्रकारवाली बन्धनी को-हाथ पैर गलेवाली को प्राप्त हो (यः-अनृतेन ऋतं हन्ति) जो अपने पापाचरण से सदाचरण को नष्ट करता है (तम्-एनम्-अर्चिषा स्फूर्जयन्) उस इस को तेज से ताड़ता हुआ (गृणते समक्षं निवृङ्धि) दुःख कहते हुए प्रजागण के लिये उसके समक्ष प्राणों से वियुक्त कर ॥११॥
भावार्थभाषाः - प्रजागण के पीड़क दुष्ट पापी को और जो अपने पापाचरण द्वारा सदाचरण की हत्या करे, उसे तीन बन्धनियों-हाथ पैर गले में हथकड़ी बेड़ी गलफाँसी में बाँधकर सबके सम्मुख प्राणों से वियुक्त करे ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जातवेदः-अग्ने) हे प्रसिद्धावसरस्य वेत्तः ! आग्नेयास्त्रवन् नायक ! (सः-यातुधानः) स यातनाधारको दुष्टजनः (त्रिः प्रसितिम्-एतु) त्रिप्रकारां बन्धनीं प्राप्नोतु (यः-अनृतेन-ऋतं हन्ति) यः स्वकीयपापाचरणेन सदाचरणं नाशयति (तम्-एनम्-अर्चिषा स्फूर्जयन्) तमेतं तेजसा ताडयन् (गृणते समक्षं निवृङ्धि) दुःखं कथयते प्रजागणाय तत्समक्षं प्राणैर्वियोजय ॥११॥